February 16, 2016

Sanskrit Shlok

आज का श्लोक

आपत्सु मित्रं जानीयात् युद्धे शूरमृणेशुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥

अन्वय

आपत्सु मित्रं, युद्धे शूरम्, ऋणे शुचिम्,क्षीणेषु वित्तेषु भार्यां, व्यसनेषु च बान्धवान् जानीयात् ।

अर्थात्

कठिनाइयों में मित्र को, युद्ध में बलशाली को, कर्ज में गुणी को, धन के नष्ट होने पर पत्नी को, और विपत्तियों में सम्बन्धियों को जानो ।

Meaning in English
 
Friend in difficulties, The powerful in war, In debt the virtuous, The wife in wealth destruction,

And know relatives in plagues.

श्लोक

श्लोक श्रूयतांधर्मसर्वस्वंश्रुत्वाचैवावधार्यताम्। आत्मन्ःप्रतिकूलानिपरेषां न समाचरेत्॥ अन्वयः धर्मसर्वस्वंश्रूयतां, श्रुत्वा ...