September 24, 2015

Sanskrit Shlok

श्लोक 

नास्ति विद्यासमम् चक्षुः नास्ति सत्यसमम् तपः।
नास्ति रागसमम् दुःखम् नास्ति त्यागसमम् सुखम्।।

अन्वय

विद्यासमम् चक्षुः न अस्ति, सत्यसमम् तपः न अस्ति।रागसमम् दुःखम् न अस्ति, त्यागसमम् सुखम् न अस्ति।

अर्थात् 

विद्या के समान आँखें नहीं होती, सत्य के समान साधना नहीं होती। मोह के समान दुख नहीं होता तथा त्याग के समान सुख नहीं होता।

Meaning in English 


There are no eyes like education, there is no penance like truth, there is no grief like desire and there is no happiness like sacrifice.

No comments:

Post a Comment

श्लोक

श्लोक श्रूयतांधर्मसर्वस्वंश्रुत्वाचैवावधार्यताम्। आत्मन्ःप्रतिकूलानिपरेषां न समाचरेत्॥ अन्वयः धर्मसर्वस्वंश्रूयतां, श्रुत्वा ...