March 13, 2020

श्लोक



श्रूयतां श्लोक्

वृत्तं यत्नेन् संरक्षेद् वित्तमेति च् याति च्।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥-मनुस्मृतिः

अन्वयः
वृत्तं यत्नेन् संरक्षेत् वित्तम् एति च् याति च्। वित्ततः क्षीणो तु अक्षीणः वृत्ततः तु हतो हतः॥

अर्थात्
हमें अपने आचरण् (चरित्र्) की प्रयत्नपूर्वक् रक्षा करनी चाहिये, क्योंकि धन् तो आता है और् चला जाता है। धन् के नष्ट् हो जाने पर् मनुष्य् नष्ट् नहीं होता परन्तु चरित्र् या आचरण् नष्ट् हो जाने पर् मनुष्य् भी नष्ट् हो जाता है।

No comments:

Post a Comment

श्लोक

श्लोक श्रूयतांधर्मसर्वस्वंश्रुत्वाचैवावधार्यताम्। आत्मन्ःप्रतिकूलानिपरेषां न समाचरेत्॥ अन्वयः धर्मसर्वस्वंश्रूयतां, श्रुत्वा ...